Declension table of pañcadrāviḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcadrāviḍaḥ | pañcadrāviḍau | pañcadrāviḍāḥ |
Vocative | pañcadrāviḍa | pañcadrāviḍau | pañcadrāviḍāḥ |
Accusative | pañcadrāviḍam | pañcadrāviḍau | pañcadrāviḍān |
Instrumental | pañcadrāviḍena | pañcadrāviḍābhyām | pañcadrāviḍaiḥ |
Dative | pañcadrāviḍāya | pañcadrāviḍābhyām | pañcadrāviḍebhyaḥ |
Ablative | pañcadrāviḍāt | pañcadrāviḍābhyām | pañcadrāviḍebhyaḥ |
Genitive | pañcadrāviḍasya | pañcadrāviḍayoḥ | pañcadrāviḍānām |
Locative | pañcadrāviḍe | pañcadrāviḍayoḥ | pañcadrāviḍeṣu |