Declension table of pañcadevataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcadevataḥ | pañcadevatau | pañcadevatāḥ |
Vocative | pañcadevata | pañcadevatau | pañcadevatāḥ |
Accusative | pañcadevatam | pañcadevatau | pañcadevatān |
Instrumental | pañcadevatena | pañcadevatābhyām | pañcadevataiḥ |
Dative | pañcadevatāya | pañcadevatābhyām | pañcadevatebhyaḥ |
Ablative | pañcadevatāt | pañcadevatābhyām | pañcadevatebhyaḥ |
Genitive | pañcadevatasya | pañcadevatayoḥ | pañcadevatānām |
Locative | pañcadevate | pañcadevatayoḥ | pañcadevateṣu |