Declension table of pañcadaśa

Deva

MasculineSingularDualPlural
Nominativepañcadaśaḥ pañcadaśau pañcadaśāḥ
Vocativepañcadaśa pañcadaśau pañcadaśāḥ
Accusativepañcadaśam pañcadaśau pañcadaśān
Instrumentalpañcadaśena pañcadaśābhyām pañcadaśaiḥ
Dativepañcadaśāya pañcadaśābhyām pañcadaśebhyaḥ
Ablativepañcadaśāt pañcadaśābhyām pañcadaśebhyaḥ
Genitivepañcadaśasya pañcadaśayoḥ pañcadaśānām
Locativepañcadaśe pañcadaśayoḥ pañcadaśeṣu

Compound pañcadaśa -

Adverb -pañcadaśam -pañcadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria