Declension table of pañcacatvāriṃśa

Deva

MasculineSingularDualPlural
Nominativepañcacatvāriṃśaḥ pañcacatvāriṃśau pañcacatvāriṃśāḥ
Vocativepañcacatvāriṃśa pañcacatvāriṃśau pañcacatvāriṃśāḥ
Accusativepañcacatvāriṃśam pañcacatvāriṃśau pañcacatvāriṃśān
Instrumentalpañcacatvāriṃśena pañcacatvāriṃśābhyām pañcacatvāriṃśaiḥ
Dativepañcacatvāriṃśāya pañcacatvāriṃśābhyām pañcacatvāriṃśebhyaḥ
Ablativepañcacatvāriṃśāt pañcacatvāriṃśābhyām pañcacatvāriṃśebhyaḥ
Genitivepañcacatvāriṃśasya pañcacatvāriṃśayoḥ pañcacatvāriṃśānām
Locativepañcacatvāriṃśe pañcacatvāriṃśayoḥ pañcacatvāriṃśeṣu

Compound pañcacatvāriṃśa -

Adverb -pañcacatvāriṃśam -pañcacatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria