Declension table of pañcabhūtamahāliṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcabhūtamahāliṅgaḥ | pañcabhūtamahāliṅgau | pañcabhūtamahāliṅgāḥ |
Vocative | pañcabhūtamahāliṅga | pañcabhūtamahāliṅgau | pañcabhūtamahāliṅgāḥ |
Accusative | pañcabhūtamahāliṅgam | pañcabhūtamahāliṅgau | pañcabhūtamahāliṅgān |
Instrumental | pañcabhūtamahāliṅgena | pañcabhūtamahāliṅgābhyām | pañcabhūtamahāliṅgaiḥ |
Dative | pañcabhūtamahāliṅgāya | pañcabhūtamahāliṅgābhyām | pañcabhūtamahāliṅgebhyaḥ |
Ablative | pañcabhūtamahāliṅgāt | pañcabhūtamahāliṅgābhyām | pañcabhūtamahāliṅgebhyaḥ |
Genitive | pañcabhūtamahāliṅgasya | pañcabhūtamahāliṅgayoḥ | pañcabhūtamahāliṅgānām |
Locative | pañcabhūtamahāliṅge | pañcabhūtamahāliṅgayoḥ | pañcabhūtamahāliṅgeṣu |