Declension table of pañcāsyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcāsyaḥ | pañcāsyau | pañcāsyāḥ |
Vocative | pañcāsya | pañcāsyau | pañcāsyāḥ |
Accusative | pañcāsyam | pañcāsyau | pañcāsyān |
Instrumental | pañcāsyena | pañcāsyābhyām | pañcāsyaiḥ |
Dative | pañcāsyāya | pañcāsyābhyām | pañcāsyebhyaḥ |
Ablative | pañcāsyāt | pañcāsyābhyām | pañcāsyebhyaḥ |
Genitive | pañcāsyasya | pañcāsyayoḥ | pañcāsyānām |
Locative | pañcāsye | pañcāsyayoḥ | pañcāsyeṣu |