Declension table of pañcākṣaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcākṣaraḥ | pañcākṣarau | pañcākṣarāḥ |
Vocative | pañcākṣara | pañcākṣarau | pañcākṣarāḥ |
Accusative | pañcākṣaram | pañcākṣarau | pañcākṣarān |
Instrumental | pañcākṣareṇa | pañcākṣarābhyām | pañcākṣaraiḥ |
Dative | pañcākṣarāya | pañcākṣarābhyām | pañcākṣarebhyaḥ |
Ablative | pañcākṣarāt | pañcākṣarābhyām | pañcākṣarebhyaḥ |
Genitive | pañcākṣarasya | pañcākṣarayoḥ | pañcākṣarāṇām |
Locative | pañcākṣare | pañcākṣarayoḥ | pañcākṣareṣu |