Declension table of pañcāṅgulika

Deva

MasculineSingularDualPlural
Nominativepañcāṅgulikaḥ pañcāṅgulikau pañcāṅgulikāḥ
Vocativepañcāṅgulika pañcāṅgulikau pañcāṅgulikāḥ
Accusativepañcāṅgulikam pañcāṅgulikau pañcāṅgulikān
Instrumentalpañcāṅgulikena pañcāṅgulikābhyām pañcāṅgulikaiḥ
Dativepañcāṅgulikāya pañcāṅgulikābhyām pañcāṅgulikebhyaḥ
Ablativepañcāṅgulikāt pañcāṅgulikābhyām pañcāṅgulikebhyaḥ
Genitivepañcāṅgulikasya pañcāṅgulikayoḥ pañcāṅgulikānām
Locativepañcāṅgulike pañcāṅgulikayoḥ pañcāṅgulikeṣu

Compound pañcāṅgulika -

Adverb -pañcāṅgulikam -pañcāṅgulikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria