सुबन्तावली ?पशुवृद्धिकर

Roma

पुमान्एकद्विबहु
प्रथमापशुवृद्धिकरः पशुवृद्धिकरौ पशुवृद्धिकराः
सम्बोधनम्पशुवृद्धिकर पशुवृद्धिकरौ पशुवृद्धिकराः
द्वितीयापशुवृद्धिकरम् पशुवृद्धिकरौ पशुवृद्धिकरान्
तृतीयापशुवृद्धिकरेण पशुवृद्धिकराभ्याम् पशुवृद्धिकरैः पशुवृद्धिकरेभिः
चतुर्थीपशुवृद्धिकराय पशुवृद्धिकराभ्याम् पशुवृद्धिकरेभ्यः
पञ्चमीपशुवृद्धिकरात् पशुवृद्धिकराभ्याम् पशुवृद्धिकरेभ्यः
षष्ठीपशुवृद्धिकरस्य पशुवृद्धिकरयोः पशुवृद्धिकराणाम्
सप्तमीपशुवृद्धिकरे पशुवृद्धिकरयोः पशुवृद्धिकरेषु

समास पशुवृद्धिकर

अव्यय ॰पशुवृद्धिकरम् ॰पशुवृद्धिकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria