Declension table of ?paśuvṛddhikara

Deva

MasculineSingularDualPlural
Nominativepaśuvṛddhikaraḥ paśuvṛddhikarau paśuvṛddhikarāḥ
Vocativepaśuvṛddhikara paśuvṛddhikarau paśuvṛddhikarāḥ
Accusativepaśuvṛddhikaram paśuvṛddhikarau paśuvṛddhikarān
Instrumentalpaśuvṛddhikareṇa paśuvṛddhikarābhyām paśuvṛddhikaraiḥ paśuvṛddhikarebhiḥ
Dativepaśuvṛddhikarāya paśuvṛddhikarābhyām paśuvṛddhikarebhyaḥ
Ablativepaśuvṛddhikarāt paśuvṛddhikarābhyām paśuvṛddhikarebhyaḥ
Genitivepaśuvṛddhikarasya paśuvṛddhikarayoḥ paśuvṛddhikarāṇām
Locativepaśuvṛddhikare paśuvṛddhikarayoḥ paśuvṛddhikareṣu

Compound paśuvṛddhikara -

Adverb -paśuvṛddhikaram -paśuvṛddhikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria