Declension table of ?paśusamāmnāyikā

Deva

FeminineSingularDualPlural
Nominativepaśusamāmnāyikā paśusamāmnāyike paśusamāmnāyikāḥ
Vocativepaśusamāmnāyike paśusamāmnāyike paśusamāmnāyikāḥ
Accusativepaśusamāmnāyikām paśusamāmnāyike paśusamāmnāyikāḥ
Instrumentalpaśusamāmnāyikayā paśusamāmnāyikābhyām paśusamāmnāyikābhiḥ
Dativepaśusamāmnāyikāyai paśusamāmnāyikābhyām paśusamāmnāyikābhyaḥ
Ablativepaśusamāmnāyikāyāḥ paśusamāmnāyikābhyām paśusamāmnāyikābhyaḥ
Genitivepaśusamāmnāyikāyāḥ paśusamāmnāyikayoḥ paśusamāmnāyikānām
Locativepaśusamāmnāyikāyām paśusamāmnāyikayoḥ paśusamāmnāyikāsu

Adverb -paśusamāmnāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria