सुबन्तावली ?पशुसमाम्नायिका

Roma

स्त्रीएकद्विबहु
प्रथमापशुसमाम्नायिका पशुसमाम्नायिके पशुसमाम्नायिकाः
सम्बोधनम्पशुसमाम्नायिके पशुसमाम्नायिके पशुसमाम्नायिकाः
द्वितीयापशुसमाम्नायिकाम् पशुसमाम्नायिके पशुसमाम्नायिकाः
तृतीयापशुसमाम्नायिकया पशुसमाम्नायिकाभ्याम् पशुसमाम्नायिकाभिः
चतुर्थीपशुसमाम्नायिकायै पशुसमाम्नायिकाभ्याम् पशुसमाम्नायिकाभ्यः
पञ्चमीपशुसमाम्नायिकायाः पशुसमाम्नायिकाभ्याम् पशुसमाम्नायिकाभ्यः
षष्ठीपशुसमाम्नायिकायाः पशुसमाम्नायिकयोः पशुसमाम्नायिकानाम्
सप्तमीपशुसमाम्नायिकायाम् पशुसमाम्नायिकयोः पशुसमाम्नायिकासु

अव्यय ॰पशुसमाम्नायिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria