Declension table of ?paścimānupāka

Deva

MasculineSingularDualPlural
Nominativepaścimānupākaḥ paścimānupākau paścimānupākāḥ
Vocativepaścimānupāka paścimānupākau paścimānupākāḥ
Accusativepaścimānupākam paścimānupākau paścimānupākān
Instrumentalpaścimānupākena paścimānupākābhyām paścimānupākaiḥ paścimānupākebhiḥ
Dativepaścimānupākāya paścimānupākābhyām paścimānupākebhyaḥ
Ablativepaścimānupākāt paścimānupākābhyām paścimānupākebhyaḥ
Genitivepaścimānupākasya paścimānupākayoḥ paścimānupākānām
Locativepaścimānupāke paścimānupākayoḥ paścimānupākeṣu

Compound paścimānupāka -

Adverb -paścimānupākam -paścimānupākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria