सुबन्तावली ?पश्चिमानुपाक

Roma

पुमान्एकद्विबहु
प्रथमापश्चिमानुपाकः पश्चिमानुपाकौ पश्चिमानुपाकाः
सम्बोधनम्पश्चिमानुपाक पश्चिमानुपाकौ पश्चिमानुपाकाः
द्वितीयापश्चिमानुपाकम् पश्चिमानुपाकौ पश्चिमानुपाकान्
तृतीयापश्चिमानुपाकेन पश्चिमानुपाकाभ्याम् पश्चिमानुपाकैः पश्चिमानुपाकेभिः
चतुर्थीपश्चिमानुपाकाय पश्चिमानुपाकाभ्याम् पश्चिमानुपाकेभ्यः
पञ्चमीपश्चिमानुपाकात् पश्चिमानुपाकाभ्याम् पश्चिमानुपाकेभ्यः
षष्ठीपश्चिमानुपाकस्य पश्चिमानुपाकयोः पश्चिमानुपाकानाम्
सप्तमीपश्चिमानुपाके पश्चिमानुपाकयोः पश्चिमानुपाकेषु

समास पश्चिमानुपाक

अव्यय ॰पश्चिमानुपाकम् ॰पश्चिमानुपाकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria