Declension table of ?paścimāmbudhi

Deva

MasculineSingularDualPlural
Nominativepaścimāmbudhiḥ paścimāmbudhī paścimāmbudhayaḥ
Vocativepaścimāmbudhe paścimāmbudhī paścimāmbudhayaḥ
Accusativepaścimāmbudhim paścimāmbudhī paścimāmbudhīn
Instrumentalpaścimāmbudhinā paścimāmbudhibhyām paścimāmbudhibhiḥ
Dativepaścimāmbudhaye paścimāmbudhibhyām paścimāmbudhibhyaḥ
Ablativepaścimāmbudheḥ paścimāmbudhibhyām paścimāmbudhibhyaḥ
Genitivepaścimāmbudheḥ paścimāmbudhyoḥ paścimāmbudhīnām
Locativepaścimāmbudhau paścimāmbudhyoḥ paścimāmbudhiṣu

Compound paścimāmbudhi -

Adverb -paścimāmbudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria