सुबन्तावली ?पश्चिमाम्बुधि

Roma

पुमान्एकद्विबहु
प्रथमापश्चिमाम्बुधिः पश्चिमाम्बुधी पश्चिमाम्बुधयः
सम्बोधनम्पश्चिमाम्बुधे पश्चिमाम्बुधी पश्चिमाम्बुधयः
द्वितीयापश्चिमाम्बुधिम् पश्चिमाम्बुधी पश्चिमाम्बुधीन्
तृतीयापश्चिमाम्बुधिना पश्चिमाम्बुधिभ्याम् पश्चिमाम्बुधिभिः
चतुर्थीपश्चिमाम्बुधये पश्चिमाम्बुधिभ्याम् पश्चिमाम्बुधिभ्यः
पञ्चमीपश्चिमाम्बुधेः पश्चिमाम्बुधिभ्याम् पश्चिमाम्बुधिभ्यः
षष्ठीपश्चिमाम्बुधेः पश्चिमाम्बुध्योः पश्चिमाम्बुधीनाम्
सप्तमीपश्चिमाम्बुधौ पश्चिमाम्बुध्योः पश्चिमाम्बुधिषु

समास पश्चिमाम्बुधि

अव्यय ॰पश्चिमाम्बुधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria