सुबन्तावली ?पश्चाद्वर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमापश्चाद्वर्ती पश्चाद्वर्तिनौ पश्चाद्वर्तिनः
सम्बोधनम्पश्चाद्वर्तिन् पश्चाद्वर्तिनौ पश्चाद्वर्तिनः
द्वितीयापश्चाद्वर्तिनम् पश्चाद्वर्तिनौ पश्चाद्वर्तिनः
तृतीयापश्चाद्वर्तिना पश्चाद्वर्तिभ्याम् पश्चाद्वर्तिभिः
चतुर्थीपश्चाद्वर्तिने पश्चाद्वर्तिभ्याम् पश्चाद्वर्तिभ्यः
पञ्चमीपश्चाद्वर्तिनः पश्चाद्वर्तिभ्याम् पश्चाद्वर्तिभ्यः
षष्ठीपश्चाद्वर्तिनः पश्चाद्वर्तिनोः पश्चाद्वर्तिनाम्
सप्तमीपश्चाद्वर्तिनि पश्चाद्वर्तिनोः पश्चाद्वर्तिषु

समास पश्चाद्वर्ति

अव्यय ॰पश्चाद्वर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria