Declension table of ?paścādvartin

Deva

MasculineSingularDualPlural
Nominativepaścādvartī paścādvartinau paścādvartinaḥ
Vocativepaścādvartin paścādvartinau paścādvartinaḥ
Accusativepaścādvartinam paścādvartinau paścādvartinaḥ
Instrumentalpaścādvartinā paścādvartibhyām paścādvartibhiḥ
Dativepaścādvartine paścādvartibhyām paścādvartibhyaḥ
Ablativepaścādvartinaḥ paścādvartibhyām paścādvartibhyaḥ
Genitivepaścādvartinaḥ paścādvartinoḥ paścādvartinām
Locativepaścādvartini paścādvartinoḥ paścādvartiṣu

Compound paścādvarti -

Adverb -paścādvarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria