सुबन्तावली ?पशयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमापशयिष्यन् पशयिष्यन्तौ पशयिष्यन्तः
सम्बोधनम्पशयिष्यन् पशयिष्यन्तौ पशयिष्यन्तः
द्वितीयापशयिष्यन्तम् पशयिष्यन्तौ पशयिष्यतः
तृतीयापशयिष्यता पशयिष्यद्भ्याम् पशयिष्यद्भिः
चतुर्थीपशयिष्यते पशयिष्यद्भ्याम् पशयिष्यद्भ्यः
पञ्चमीपशयिष्यतः पशयिष्यद्भ्याम् पशयिष्यद्भ्यः
षष्ठीपशयिष्यतः पशयिष्यतोः पशयिष्यताम्
सप्तमीपशयिष्यति पशयिष्यतोः पशयिष्यत्सु

समास पशयिष्यत्

अव्यय ॰पशयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria