Declension table of ?paśayiṣyat

Deva

MasculineSingularDualPlural
Nominativepaśayiṣyan paśayiṣyantau paśayiṣyantaḥ
Vocativepaśayiṣyan paśayiṣyantau paśayiṣyantaḥ
Accusativepaśayiṣyantam paśayiṣyantau paśayiṣyataḥ
Instrumentalpaśayiṣyatā paśayiṣyadbhyām paśayiṣyadbhiḥ
Dativepaśayiṣyate paśayiṣyadbhyām paśayiṣyadbhyaḥ
Ablativepaśayiṣyataḥ paśayiṣyadbhyām paśayiṣyadbhyaḥ
Genitivepaśayiṣyataḥ paśayiṣyatoḥ paśayiṣyatām
Locativepaśayiṣyati paśayiṣyatoḥ paśayiṣyatsu

Compound paśayiṣyat -

Adverb -paśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria