सुबन्तावली ?पशयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापशयन्ती पशयन्त्यौ पशयन्त्यः
सम्बोधनम्पशयन्ति पशयन्त्यौ पशयन्त्यः
द्वितीयापशयन्तीम् पशयन्त्यौ पशयन्तीः
तृतीयापशयन्त्या पशयन्तीभ्याम् पशयन्तीभिः
चतुर्थीपशयन्त्यै पशयन्तीभ्याम् पशयन्तीभ्यः
पञ्चमीपशयन्त्याः पशयन्तीभ्याम् पशयन्तीभ्यः
षष्ठीपशयन्त्याः पशयन्त्योः पशयन्तीनाम्
सप्तमीपशयन्त्याम् पशयन्त्योः पशयन्तीषु

समास पशयन्ति पशयन्ती

अव्यय ॰पशयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria