Declension table of ?paśayantī

Deva

FeminineSingularDualPlural
Nominativepaśayantī paśayantyau paśayantyaḥ
Vocativepaśayanti paśayantyau paśayantyaḥ
Accusativepaśayantīm paśayantyau paśayantīḥ
Instrumentalpaśayantyā paśayantībhyām paśayantībhiḥ
Dativepaśayantyai paśayantībhyām paśayantībhyaḥ
Ablativepaśayantyāḥ paśayantībhyām paśayantībhyaḥ
Genitivepaśayantyāḥ paśayantyoḥ paśayantīnām
Locativepaśayantyām paśayantyoḥ paśayantīṣu

Compound paśayanti - paśayantī -

Adverb -paśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria