Declension table of payoda

Deva

MasculineSingularDualPlural
Nominativepayodaḥ payodau payodāḥ
Vocativepayoda payodau payodāḥ
Accusativepayodam payodau payodān
Instrumentalpayodena payodābhyām payodaiḥ payodebhiḥ
Dativepayodāya payodābhyām payodebhyaḥ
Ablativepayodāt payodābhyām payodebhyaḥ
Genitivepayodasya payodayoḥ payodānām
Locativepayode payodayoḥ payodeṣu

Compound payoda -

Adverb -payodam -payodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria