सुबन्तावली पयस्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापयस्वत् पयस्वन्ती पयस्वती पयस्वन्ति
सम्बोधनम्पयस्वत् पयस्वन्ती पयस्वती पयस्वन्ति
द्वितीयापयस्वत् पयस्वन्ती पयस्वती पयस्वन्ति
तृतीयापयस्वता पयस्वद्भ्याम् पयस्वद्भिः
चतुर्थीपयस्वते पयस्वद्भ्याम् पयस्वद्भ्यः
पञ्चमीपयस्वतः पयस्वद्भ्याम् पयस्वद्भ्यः
षष्ठीपयस्वतः पयस्वतोः पयस्वताम्
सप्तमीपयस्वति पयस्वतोः पयस्वत्सु

अव्यय ॰पयस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria