Declension table of ?pavanayogasaṅgraha

Deva

MasculineSingularDualPlural
Nominativepavanayogasaṅgrahaḥ pavanayogasaṅgrahau pavanayogasaṅgrahāḥ
Vocativepavanayogasaṅgraha pavanayogasaṅgrahau pavanayogasaṅgrahāḥ
Accusativepavanayogasaṅgraham pavanayogasaṅgrahau pavanayogasaṅgrahān
Instrumentalpavanayogasaṅgraheṇa pavanayogasaṅgrahābhyām pavanayogasaṅgrahaiḥ pavanayogasaṅgrahebhiḥ
Dativepavanayogasaṅgrahāya pavanayogasaṅgrahābhyām pavanayogasaṅgrahebhyaḥ
Ablativepavanayogasaṅgrahāt pavanayogasaṅgrahābhyām pavanayogasaṅgrahebhyaḥ
Genitivepavanayogasaṅgrahasya pavanayogasaṅgrahayoḥ pavanayogasaṅgrahāṇām
Locativepavanayogasaṅgrahe pavanayogasaṅgrahayoḥ pavanayogasaṅgraheṣu

Compound pavanayogasaṅgraha -

Adverb -pavanayogasaṅgraham -pavanayogasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria