सुबन्तावली ?पवनयोगसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमापवनयोगसङ्ग्रहः पवनयोगसङ्ग्रहौ पवनयोगसङ्ग्रहाः
सम्बोधनम्पवनयोगसङ्ग्रह पवनयोगसङ्ग्रहौ पवनयोगसङ्ग्रहाः
द्वितीयापवनयोगसङ्ग्रहम् पवनयोगसङ्ग्रहौ पवनयोगसङ्ग्रहान्
तृतीयापवनयोगसङ्ग्रहेण पवनयोगसङ्ग्रहाभ्याम् पवनयोगसङ्ग्रहैः पवनयोगसङ्ग्रहेभिः
चतुर्थीपवनयोगसङ्ग्रहाय पवनयोगसङ्ग्रहाभ्याम् पवनयोगसङ्ग्रहेभ्यः
पञ्चमीपवनयोगसङ्ग्रहात् पवनयोगसङ्ग्रहाभ्याम् पवनयोगसङ्ग्रहेभ्यः
षष्ठीपवनयोगसङ्ग्रहस्य पवनयोगसङ्ग्रहयोः पवनयोगसङ्ग्रहाणाम्
सप्तमीपवनयोगसङ्ग्रहे पवनयोगसङ्ग्रहयोः पवनयोगसङ्ग्रहेषु

समास पवनयोगसङ्ग्रह

अव्यय ॰पवनयोगसङ्ग्रहम् ॰पवनयोगसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria