Declension table of ?pavanavāhana

Deva

MasculineSingularDualPlural
Nominativepavanavāhanaḥ pavanavāhanau pavanavāhanāḥ
Vocativepavanavāhana pavanavāhanau pavanavāhanāḥ
Accusativepavanavāhanam pavanavāhanau pavanavāhanān
Instrumentalpavanavāhanena pavanavāhanābhyām pavanavāhanaiḥ pavanavāhanebhiḥ
Dativepavanavāhanāya pavanavāhanābhyām pavanavāhanebhyaḥ
Ablativepavanavāhanāt pavanavāhanābhyām pavanavāhanebhyaḥ
Genitivepavanavāhanasya pavanavāhanayoḥ pavanavāhanānām
Locativepavanavāhane pavanavāhanayoḥ pavanavāhaneṣu

Compound pavanavāhana -

Adverb -pavanavāhanam -pavanavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria