सुबन्तावली ?पवनवाहन

Roma

पुमान्एकद्विबहु
प्रथमापवनवाहनः पवनवाहनौ पवनवाहनाः
सम्बोधनम्पवनवाहन पवनवाहनौ पवनवाहनाः
द्वितीयापवनवाहनम् पवनवाहनौ पवनवाहनान्
तृतीयापवनवाहनेन पवनवाहनाभ्याम् पवनवाहनैः पवनवाहनेभिः
चतुर्थीपवनवाहनाय पवनवाहनाभ्याम् पवनवाहनेभ्यः
पञ्चमीपवनवाहनात् पवनवाहनाभ्याम् पवनवाहनेभ्यः
षष्ठीपवनवाहनस्य पवनवाहनयोः पवनवाहनानाम्
सप्तमीपवनवाहने पवनवाहनयोः पवनवाहनेषु

समास पवनवाहन

अव्यय ॰पवनवाहनम् ॰पवनवाहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria