Declension table of pavanāśana

Deva

MasculineSingularDualPlural
Nominativepavanāśanaḥ pavanāśanau pavanāśanāḥ
Vocativepavanāśana pavanāśanau pavanāśanāḥ
Accusativepavanāśanam pavanāśanau pavanāśanān
Instrumentalpavanāśanena pavanāśanābhyām pavanāśanaiḥ pavanāśanebhiḥ
Dativepavanāśanāya pavanāśanābhyām pavanāśanebhyaḥ
Ablativepavanāśanāt pavanāśanābhyām pavanāśanebhyaḥ
Genitivepavanāśanasya pavanāśanayoḥ pavanāśanānām
Locativepavanāśane pavanāśanayoḥ pavanāśaneṣu

Compound pavanāśana -

Adverb -pavanāśanam -pavanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria