सुबन्तावली पवनाशन

Roma

पुमान्एकद्विबहु
प्रथमापवनाशनः पवनाशनौ पवनाशनाः
सम्बोधनम्पवनाशन पवनाशनौ पवनाशनाः
द्वितीयापवनाशनम् पवनाशनौ पवनाशनान्
तृतीयापवनाशनेन पवनाशनाभ्याम् पवनाशनैः पवनाशनेभिः
चतुर्थीपवनाशनाय पवनाशनाभ्याम् पवनाशनेभ्यः
पञ्चमीपवनाशनात् पवनाशनाभ्याम् पवनाशनेभ्यः
षष्ठीपवनाशनस्य पवनाशनयोः पवनाशनानाम्
सप्तमीपवनाशने पवनाशनयोः पवनाशनेषु

समास पवनाशन

अव्यय ॰पवनाशनम् ॰पवनाशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria