Declension table of ?pavamānasomayajña

Deva

MasculineSingularDualPlural
Nominativepavamānasomayajñaḥ pavamānasomayajñau pavamānasomayajñāḥ
Vocativepavamānasomayajña pavamānasomayajñau pavamānasomayajñāḥ
Accusativepavamānasomayajñam pavamānasomayajñau pavamānasomayajñān
Instrumentalpavamānasomayajñena pavamānasomayajñābhyām pavamānasomayajñaiḥ pavamānasomayajñebhiḥ
Dativepavamānasomayajñāya pavamānasomayajñābhyām pavamānasomayajñebhyaḥ
Ablativepavamānasomayajñāt pavamānasomayajñābhyām pavamānasomayajñebhyaḥ
Genitivepavamānasomayajñasya pavamānasomayajñayoḥ pavamānasomayajñānām
Locativepavamānasomayajñe pavamānasomayajñayoḥ pavamānasomayajñeṣu

Compound pavamānasomayajña -

Adverb -pavamānasomayajñam -pavamānasomayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria