सुबन्तावली ?पवमानसोमयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमापवमानसोमयज्ञः पवमानसोमयज्ञौ पवमानसोमयज्ञाः
सम्बोधनम्पवमानसोमयज्ञ पवमानसोमयज्ञौ पवमानसोमयज्ञाः
द्वितीयापवमानसोमयज्ञम् पवमानसोमयज्ञौ पवमानसोमयज्ञान्
तृतीयापवमानसोमयज्ञेन पवमानसोमयज्ञाभ्याम् पवमानसोमयज्ञैः पवमानसोमयज्ञेभिः
चतुर्थीपवमानसोमयज्ञाय पवमानसोमयज्ञाभ्याम् पवमानसोमयज्ञेभ्यः
पञ्चमीपवमानसोमयज्ञात् पवमानसोमयज्ञाभ्याम् पवमानसोमयज्ञेभ्यः
षष्ठीपवमानसोमयज्ञस्य पवमानसोमयज्ञयोः पवमानसोमयज्ञानाम्
सप्तमीपवमानसोमयज्ञे पवमानसोमयज्ञयोः पवमानसोमयज्ञेषु

समास पवमानसोमयज्ञ

अव्यय ॰पवमानसोमयज्ञम् ॰पवमानसोमयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria