Declension table of pautraprabhṛti

Deva

FeminineSingularDualPlural
Nominativepautraprabhṛtiḥ pautraprabhṛtī pautraprabhṛtayaḥ
Vocativepautraprabhṛte pautraprabhṛtī pautraprabhṛtayaḥ
Accusativepautraprabhṛtim pautraprabhṛtī pautraprabhṛtīḥ
Instrumentalpautraprabhṛtyā pautraprabhṛtibhyām pautraprabhṛtibhiḥ
Dativepautraprabhṛtyai pautraprabhṛtaye pautraprabhṛtibhyām pautraprabhṛtibhyaḥ
Ablativepautraprabhṛtyāḥ pautraprabhṛteḥ pautraprabhṛtibhyām pautraprabhṛtibhyaḥ
Genitivepautraprabhṛtyāḥ pautraprabhṛteḥ pautraprabhṛtyoḥ pautraprabhṛtīnām
Locativepautraprabhṛtyām pautraprabhṛtau pautraprabhṛtyoḥ pautraprabhṛtiṣu

Compound pautraprabhṛti -

Adverb -pautraprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria