Declension table of paurvadehika

Deva

NeuterSingularDualPlural
Nominativepaurvadehikam paurvadehike paurvadehikāni
Vocativepaurvadehika paurvadehike paurvadehikāni
Accusativepaurvadehikam paurvadehike paurvadehikāni
Instrumentalpaurvadehikena paurvadehikābhyām paurvadehikaiḥ
Dativepaurvadehikāya paurvadehikābhyām paurvadehikebhyaḥ
Ablativepaurvadehikāt paurvadehikābhyām paurvadehikebhyaḥ
Genitivepaurvadehikasya paurvadehikayoḥ paurvadehikānām
Locativepaurvadehike paurvadehikayoḥ paurvadehikeṣu

Compound paurvadehika -

Adverb -paurvadehikam -paurvadehikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria