Declension table of paurāṇika

Deva

NeuterSingularDualPlural
Nominativepaurāṇikam paurāṇike paurāṇikāni
Vocativepaurāṇika paurāṇike paurāṇikāni
Accusativepaurāṇikam paurāṇike paurāṇikāni
Instrumentalpaurāṇikena paurāṇikābhyām paurāṇikaiḥ
Dativepaurāṇikāya paurāṇikābhyām paurāṇikebhyaḥ
Ablativepaurāṇikāt paurāṇikābhyām paurāṇikebhyaḥ
Genitivepaurāṇikasya paurāṇikayoḥ paurāṇikānām
Locativepaurāṇike paurāṇikayoḥ paurāṇikeṣu

Compound paurāṇika -

Adverb -paurāṇikam -paurāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria