Declension table of paunarbhava

Deva

NeuterSingularDualPlural
Nominativepaunarbhavam paunarbhave paunarbhavāṇi
Vocativepaunarbhava paunarbhave paunarbhavāṇi
Accusativepaunarbhavam paunarbhave paunarbhavāṇi
Instrumentalpaunarbhaveṇa paunarbhavābhyām paunarbhavaiḥ
Dativepaunarbhavāya paunarbhavābhyām paunarbhavebhyaḥ
Ablativepaunarbhavāt paunarbhavābhyām paunarbhavebhyaḥ
Genitivepaunarbhavasya paunarbhavayoḥ paunarbhavāṇām
Locativepaunarbhave paunarbhavayoḥ paunarbhaveṣu

Compound paunarbhava -

Adverb -paunarbhavam -paunarbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria