Declension table of paunarbhava

Deva

MasculineSingularDualPlural
Nominativepaunarbhavaḥ paunarbhavau paunarbhavāḥ
Vocativepaunarbhava paunarbhavau paunarbhavāḥ
Accusativepaunarbhavam paunarbhavau paunarbhavān
Instrumentalpaunarbhaveṇa paunarbhavābhyām paunarbhavaiḥ paunarbhavebhiḥ
Dativepaunarbhavāya paunarbhavābhyām paunarbhavebhyaḥ
Ablativepaunarbhavāt paunarbhavābhyām paunarbhavebhyaḥ
Genitivepaunarbhavasya paunarbhavayoḥ paunarbhavāṇām
Locativepaunarbhave paunarbhavayoḥ paunarbhaveṣu

Compound paunarbhava -

Adverb -paunarbhavam -paunarbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria