Declension table of paulastya

Deva

NeuterSingularDualPlural
Nominativepaulastyam paulastye paulastyāni
Vocativepaulastya paulastye paulastyāni
Accusativepaulastyam paulastye paulastyāni
Instrumentalpaulastyena paulastyābhyām paulastyaiḥ
Dativepaulastyāya paulastyābhyām paulastyebhyaḥ
Ablativepaulastyāt paulastyābhyām paulastyebhyaḥ
Genitivepaulastyasya paulastyayoḥ paulastyānām
Locativepaulastye paulastyayoḥ paulastyeṣu

Compound paulastya -

Adverb -paulastyam -paulastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria