Declension table of paudgalika

Deva

NeuterSingularDualPlural
Nominativepaudgalikam paudgalike paudgalikāni
Vocativepaudgalika paudgalike paudgalikāni
Accusativepaudgalikam paudgalike paudgalikāni
Instrumentalpaudgalikena paudgalikābhyām paudgalikaiḥ
Dativepaudgalikāya paudgalikābhyām paudgalikebhyaḥ
Ablativepaudgalikāt paudgalikābhyām paudgalikebhyaḥ
Genitivepaudgalikasya paudgalikayoḥ paudgalikānām
Locativepaudgalike paudgalikayoḥ paudgalikeṣu

Compound paudgalika -

Adverb -paudgalikam -paudgalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria