Declension table of pauṣyaparvan

Deva

NeuterSingularDualPlural
Nominativepauṣyaparva pauṣyaparvṇī pauṣyaparvaṇī pauṣyaparvāṇi
Vocativepauṣyaparvan pauṣyaparva pauṣyaparvṇī pauṣyaparvaṇī pauṣyaparvāṇi
Accusativepauṣyaparva pauṣyaparvṇī pauṣyaparvaṇī pauṣyaparvāṇi
Instrumentalpauṣyaparvaṇā pauṣyaparvabhyām pauṣyaparvabhiḥ
Dativepauṣyaparvaṇe pauṣyaparvabhyām pauṣyaparvabhyaḥ
Ablativepauṣyaparvaṇaḥ pauṣyaparvabhyām pauṣyaparvabhyaḥ
Genitivepauṣyaparvaṇaḥ pauṣyaparvaṇoḥ pauṣyaparvaṇām
Locativepauṣyaparvaṇi pauṣyaparvaṇoḥ pauṣyaparvasu

Compound pauṣyaparva -

Adverb -pauṣyaparva -pauṣyaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria