Declension table of pauṣpa

Deva

MasculineSingularDualPlural
Nominativepauṣpaḥ pauṣpau pauṣpāḥ
Vocativepauṣpa pauṣpau pauṣpāḥ
Accusativepauṣpam pauṣpau pauṣpān
Instrumentalpauṣpeṇa pauṣpābhyām pauṣpaiḥ pauṣpebhiḥ
Dativepauṣpāya pauṣpābhyām pauṣpebhyaḥ
Ablativepauṣpāt pauṣpābhyām pauṣpebhyaḥ
Genitivepauṣpasya pauṣpayoḥ pauṣpāṇām
Locativepauṣpe pauṣpayoḥ pauṣpeṣu

Compound pauṣpa -

Adverb -pauṣpam -pauṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria