Declension table of pauṣkarasaṃhitā

Deva

FeminineSingularDualPlural
Nominativepauṣkarasaṃhitā pauṣkarasaṃhite pauṣkarasaṃhitāḥ
Vocativepauṣkarasaṃhite pauṣkarasaṃhite pauṣkarasaṃhitāḥ
Accusativepauṣkarasaṃhitām pauṣkarasaṃhite pauṣkarasaṃhitāḥ
Instrumentalpauṣkarasaṃhitayā pauṣkarasaṃhitābhyām pauṣkarasaṃhitābhiḥ
Dativepauṣkarasaṃhitāyai pauṣkarasaṃhitābhyām pauṣkarasaṃhitābhyaḥ
Ablativepauṣkarasaṃhitāyāḥ pauṣkarasaṃhitābhyām pauṣkarasaṃhitābhyaḥ
Genitivepauṣkarasaṃhitāyāḥ pauṣkarasaṃhitayoḥ pauṣkarasaṃhitānām
Locativepauṣkarasaṃhitāyām pauṣkarasaṃhitayoḥ pauṣkarasaṃhitāsu

Adverb -pauṣkarasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria