Declension table of pauṇḍravardhanapura

Deva

NeuterSingularDualPlural
Nominativepauṇḍravardhanapuram pauṇḍravardhanapure pauṇḍravardhanapurāṇi
Vocativepauṇḍravardhanapura pauṇḍravardhanapure pauṇḍravardhanapurāṇi
Accusativepauṇḍravardhanapuram pauṇḍravardhanapure pauṇḍravardhanapurāṇi
Instrumentalpauṇḍravardhanapureṇa pauṇḍravardhanapurābhyām pauṇḍravardhanapuraiḥ
Dativepauṇḍravardhanapurāya pauṇḍravardhanapurābhyām pauṇḍravardhanapurebhyaḥ
Ablativepauṇḍravardhanapurāt pauṇḍravardhanapurābhyām pauṇḍravardhanapurebhyaḥ
Genitivepauṇḍravardhanapurasya pauṇḍravardhanapurayoḥ pauṇḍravardhanapurāṇām
Locativepauṇḍravardhanapure pauṇḍravardhanapurayoḥ pauṇḍravardhanapureṣu

Compound pauṇḍravardhanapura -

Adverb -pauṇḍravardhanapuram -pauṇḍravardhanapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria