Declension table of pauṇḍarīka

Deva

MasculineSingularDualPlural
Nominativepauṇḍarīkaḥ pauṇḍarīkau pauṇḍarīkāḥ
Vocativepauṇḍarīka pauṇḍarīkau pauṇḍarīkāḥ
Accusativepauṇḍarīkam pauṇḍarīkau pauṇḍarīkān
Instrumentalpauṇḍarīkeṇa pauṇḍarīkābhyām pauṇḍarīkaiḥ pauṇḍarīkebhiḥ
Dativepauṇḍarīkāya pauṇḍarīkābhyām pauṇḍarīkebhyaḥ
Ablativepauṇḍarīkāt pauṇḍarīkābhyām pauṇḍarīkebhyaḥ
Genitivepauṇḍarīkasya pauṇḍarīkayoḥ pauṇḍarīkāṇām
Locativepauṇḍarīke pauṇḍarīkayoḥ pauṇḍarīkeṣu

Compound pauṇḍarīka -

Adverb -pauṇḍarīkam -pauṇḍarīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria