सुबन्तावली ?पत्त्रवेष्ट

Roma

पुमान्एकद्विबहु
प्रथमापत्त्रवेष्टः पत्त्रवेष्टौ पत्त्रवेष्टाः
सम्बोधनम्पत्त्रवेष्ट पत्त्रवेष्टौ पत्त्रवेष्टाः
द्वितीयापत्त्रवेष्टम् पत्त्रवेष्टौ पत्त्रवेष्टान्
तृतीयापत्त्रवेष्टेन पत्त्रवेष्टाभ्याम् पत्त्रवेष्टैः पत्त्रवेष्टेभिः
चतुर्थीपत्त्रवेष्टाय पत्त्रवेष्टाभ्याम् पत्त्रवेष्टेभ्यः
पञ्चमीपत्त्रवेष्टात् पत्त्रवेष्टाभ्याम् पत्त्रवेष्टेभ्यः
षष्ठीपत्त्रवेष्टस्य पत्त्रवेष्टयोः पत्त्रवेष्टानाम्
सप्तमीपत्त्रवेष्टे पत्त्रवेष्टयोः पत्त्रवेष्टेषु

समास पत्त्रवेष्ट

अव्यय ॰पत्त्रवेष्टम् ॰पत्त्रवेष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria