Declension table of ?pattraveṣṭa

Deva

MasculineSingularDualPlural
Nominativepattraveṣṭaḥ pattraveṣṭau pattraveṣṭāḥ
Vocativepattraveṣṭa pattraveṣṭau pattraveṣṭāḥ
Accusativepattraveṣṭam pattraveṣṭau pattraveṣṭān
Instrumentalpattraveṣṭena pattraveṣṭābhyām pattraveṣṭaiḥ pattraveṣṭebhiḥ
Dativepattraveṣṭāya pattraveṣṭābhyām pattraveṣṭebhyaḥ
Ablativepattraveṣṭāt pattraveṣṭābhyām pattraveṣṭebhyaḥ
Genitivepattraveṣṭasya pattraveṣṭayoḥ pattraveṣṭānām
Locativepattraveṣṭe pattraveṣṭayoḥ pattraveṣṭeṣu

Compound pattraveṣṭa -

Adverb -pattraveṣṭam -pattraveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria