Declension table of pativrataguṇa

Deva

MasculineSingularDualPlural
Nominativepativrataguṇaḥ pativrataguṇau pativrataguṇāḥ
Vocativepativrataguṇa pativrataguṇau pativrataguṇāḥ
Accusativepativrataguṇam pativrataguṇau pativrataguṇān
Instrumentalpativrataguṇena pativrataguṇābhyām pativrataguṇaiḥ pativrataguṇebhiḥ
Dativepativrataguṇāya pativrataguṇābhyām pativrataguṇebhyaḥ
Ablativepativrataguṇāt pativrataguṇābhyām pativrataguṇebhyaḥ
Genitivepativrataguṇasya pativrataguṇayoḥ pativrataguṇānām
Locativepativrataguṇe pativrataguṇayoḥ pativrataguṇeṣu

Compound pativrataguṇa -

Adverb -pativrataguṇam -pativrataguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria