Declension table of ?patitotthitadanta

Deva

MasculineSingularDualPlural
Nominativepatitotthitadantaḥ patitotthitadantau patitotthitadantāḥ
Vocativepatitotthitadanta patitotthitadantau patitotthitadantāḥ
Accusativepatitotthitadantam patitotthitadantau patitotthitadantān
Instrumentalpatitotthitadantena patitotthitadantābhyām patitotthitadantaiḥ patitotthitadantebhiḥ
Dativepatitotthitadantāya patitotthitadantābhyām patitotthitadantebhyaḥ
Ablativepatitotthitadantāt patitotthitadantābhyām patitotthitadantebhyaḥ
Genitivepatitotthitadantasya patitotthitadantayoḥ patitotthitadantānām
Locativepatitotthitadante patitotthitadantayoḥ patitotthitadanteṣu

Compound patitotthitadanta -

Adverb -patitotthitadantam -patitotthitadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria