सुबन्तावली ?पतितोत्थितदन्त

Roma

पुमान्एकद्विबहु
प्रथमापतितोत्थितदन्तः पतितोत्थितदन्तौ पतितोत्थितदन्ताः
सम्बोधनम्पतितोत्थितदन्त पतितोत्थितदन्तौ पतितोत्थितदन्ताः
द्वितीयापतितोत्थितदन्तम् पतितोत्थितदन्तौ पतितोत्थितदन्तान्
तृतीयापतितोत्थितदन्तेन पतितोत्थितदन्ताभ्याम् पतितोत्थितदन्तैः पतितोत्थितदन्तेभिः
चतुर्थीपतितोत्थितदन्ताय पतितोत्थितदन्ताभ्याम् पतितोत्थितदन्तेभ्यः
पञ्चमीपतितोत्थितदन्तात् पतितोत्थितदन्ताभ्याम् पतितोत्थितदन्तेभ्यः
षष्ठीपतितोत्थितदन्तस्य पतितोत्थितदन्तयोः पतितोत्थितदन्तानाम्
सप्तमीपतितोत्थितदन्ते पतितोत्थितदन्तयोः पतितोत्थितदन्तेषु

समास पतितोत्थितदन्त

अव्यय ॰पतितोत्थितदन्तम् ॰पतितोत्थितदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria