Declension table of patita

Deva

MasculineSingularDualPlural
Nominativepatitaḥ patitau patitāḥ
Vocativepatita patitau patitāḥ
Accusativepatitam patitau patitān
Instrumentalpatitena patitābhyām patitaiḥ patitebhiḥ
Dativepatitāya patitābhyām patitebhyaḥ
Ablativepatitāt patitābhyām patitebhyaḥ
Genitivepatitasya patitayoḥ patitānām
Locativepatite patitayoḥ patiteṣu

Compound patita -

Adverb -patitam -patitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria